नारक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
नारकः
नारकौ
नारकाः
সম্বোধন
नारक
नारकौ
नारकाः
দ্বিতীয়া
नारकम्
नारकौ
नारकान्
তৃতীয়া
नारकेण
नारकाभ्याम्
नारकैः
চতুৰ্থী
नारकाय
नारकाभ्याम्
नारकेभ्यः
পঞ্চমী
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ষষ্ঠী
नारकस्य
नारकयोः
नारकाणाम्
সপ্তমী
नारके
नारकयोः
नारकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
नारकः
नारकौ
नारकाः
সম্বোধন
नारक
नारकौ
नारकाः
দ্বিতীয়া
नारकम्
नारकौ
नारकान्
তৃতীয়া
नारकेण
नारकाभ्याम्
नारकैः
চতুৰ্থী
नारकाय
नारकाभ्याम्
नारकेभ्यः
পঞ্চমী
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ষষ্ঠী
नारकस्य
नारकयोः
नारकाणाम्
সপ্তমী
नारके
नारकयोः
नारकेषु


অন্য