नापित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नापितः
नापितौ
नापिताः
સંબોધન
नापित
नापितौ
नापिताः
દ્વિતીયા
नापितम्
नापितौ
नापितान्
તૃતીયા
नापितेन
नापिताभ्याम्
नापितैः
ચતુર્થી
नापिताय
नापिताभ्याम्
नापितेभ्यः
પંચમી
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
ષષ્ઠી
नापितस्य
नापितयोः
नापितानाम्
સપ્તમી
नापिते
नापितयोः
नापितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नापितः
नापितौ
नापिताः
સંબોધન
नापित
नापितौ
नापिताः
દ્વિતીયા
नापितम्
नापितौ
नापितान्
તૃતીયા
नापितेन
नापिताभ्याम्
नापितैः
ચતુર્થી
नापिताय
नापिताभ्याम्
नापितेभ्यः
પંચમી
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
ષષ્ઠી
नापितस्य
नापितयोः
नापितानाम्
સપ્તમી
नापिते
नापितयोः
नापितेषु