नाथन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नाथनम्
नाथने
नाथनानि
સંબોધન
नाथन
नाथने
नाथनानि
દ્વિતીયા
नाथनम्
नाथने
नाथनानि
તૃતીયા
नाथनेन
नाथनाभ्याम्
नाथनैः
ચતુર્થી
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
પંચમી
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ષષ્ઠી
नाथनस्य
नाथनयोः
नाथनानाम्
સપ્તમી
नाथने
नाथनयोः
नाथनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नाथनम्
नाथने
नाथनानि
સંબોધન
नाथन
नाथने
नाथनानि
દ્વિતીયા
नाथनम्
नाथने
नाथनानि
તૃતીયા
नाथनेन
नाथनाभ्याम्
नाथनैः
ચતુર્થી
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
પંચમી
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ષષ્ઠી
नाथनस्य
नाथनयोः
नाथनानाम्
સપ્તમી
नाथने
नाथनयोः
नाथनेषु