नाडक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नाडकः
नाडकौ
नाडकाः
સંબોધન
नाडक
नाडकौ
नाडकाः
દ્વિતીયા
नाडकम्
नाडकौ
नाडकान्
તૃતીયા
नाडकेन
नाडकाभ्याम्
नाडकैः
ચતુર્થી
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
પંચમી
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ષષ્ઠી
नाडकस्य
नाडकयोः
नाडकानाम्
સપ્તમી
नाडके
नाडकयोः
नाडकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नाडकः
नाडकौ
नाडकाः
સંબોધન
नाडक
नाडकौ
नाडकाः
દ્વિતીયા
नाडकम्
नाडकौ
नाडकान्
તૃતીયા
नाडकेन
नाडकाभ्याम्
नाडकैः
ચતુર્થી
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
પંચમી
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ષષ્ઠી
नाडकस्य
नाडकयोः
नाडकानाम्
સપ્તમી
नाडके
नाडकयोः
नाडकेषु


અન્ય