नहनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नहनीयः
नहनीयौ
नहनीयाः
સંબોધન
नहनीय
नहनीयौ
नहनीयाः
દ્વિતીયા
नहनीयम्
नहनीयौ
नहनीयान्
તૃતીયા
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
ચતુર્થી
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
પંચમી
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
ષષ્ઠી
नहनीयस्य
नहनीययोः
नहनीयानाम्
સપ્તમી
नहनीये
नहनीययोः
नहनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नहनीयः
नहनीयौ
नहनीयाः
સંબોધન
नहनीय
नहनीयौ
नहनीयाः
દ્વિતીયા
नहनीयम्
नहनीयौ
नहनीयान्
તૃતીયા
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
ચતુર્થી
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
પંચમી
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
ષષ્ઠી
नहनीयस्य
नहनीययोः
नहनीयानाम्
સપ્તમી
नहनीये
नहनीययोः
नहनीयेषु


અન્ય