नसित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नसितः
नसितौ
नसिताः
સંબોધન
नसित
नसितौ
नसिताः
દ્વિતીયા
नसितम्
नसितौ
नसितान्
તૃતીયા
नसितेन
नसिताभ्याम्
नसितैः
ચતુર્થી
नसिताय
नसिताभ्याम्
नसितेभ्यः
પંચમી
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
ષષ્ઠી
नसितस्य
नसितयोः
नसितानाम्
સપ્તમી
नसिते
नसितयोः
नसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नसितः
नसितौ
नसिताः
સંબોધન
नसित
नसितौ
नसिताः
દ્વિતીયા
नसितम्
नसितौ
नसितान्
તૃતીયા
नसितेन
नसिताभ्याम्
नसितैः
ચતુર્થી
नसिताय
नसिताभ्याम्
नसितेभ्यः
પંચમી
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
ષષ્ઠી
नसितस्य
नसितयोः
नसितानाम्
સપ્તમી
नसिते
नसितयोः
नसितेषु


અન્ય