नशितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नशितव्यः
नशितव्यौ
नशितव्याः
സംബോധന
नशितव्य
नशितव्यौ
नशितव्याः
ദ്വിതീയാ
नशितव्यम्
नशितव्यौ
नशितव्यान्
തൃതീയാ
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ചതുർഥീ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
പഞ്ചമീ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ഷഷ്ഠീ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
സപ്തമീ
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नशितव्यः
नशितव्यौ
नशितव्याः
സംബോധന
नशितव्य
नशितव्यौ
नशितव्याः
ദ്വിതീയാ
नशितव्यम्
नशितव्यौ
नशितव्यान्
തൃതീയാ
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ചതുർഥീ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
പഞ്ചമീ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ഷഷ്ഠീ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
സപ്തമീ
नशितव्ये
नशितव्ययोः
नशितव्येषु


മറ്റുള്ളവ