नशितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नशितव्यः
नशितव्यौ
नशितव्याः
સંબોધન
नशितव्य
नशितव्यौ
नशितव्याः
દ્વિતીયા
नशितव्यम्
नशितव्यौ
नशितव्यान्
તૃતીયા
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ચતુર્થી
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
પંચમી
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ષષ્ઠી
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
સપ્તમી
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नशितव्यः
नशितव्यौ
नशितव्याः
સંબોધન
नशितव्य
नशितव्यौ
नशितव्याः
દ્વિતીયા
नशितव्यम्
नशितव्यौ
नशितव्यान्
તૃતીયા
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ચતુર્થી
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
પંચમી
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ષષ્ઠી
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
સપ્તમી
नशितव्ये
नशितव्ययोः
नशितव्येषु


અન્ય