नव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नवः
नवौ
नवाः
સંબોધન
नव
नवौ
नवाः
દ્વિતીયા
नवम्
नवौ
नवान्
તૃતીયા
नवेन
नवाभ्याम्
नवैः
ચતુર્થી
नवाय
नवाभ्याम्
नवेभ्यः
પંચમી
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ષષ્ઠી
नवस्य
नवयोः
नवानाम्
સપ્તમી
नवे
नवयोः
नवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नवः
नवौ
नवाः
સંબોધન
नव
नवौ
नवाः
દ્વિતીયા
नवम्
नवौ
नवान्
તૃતીયા
नवेन
नवाभ्याम्
नवैः
ચતુર્થી
नवाय
नवाभ्याम्
नवेभ्यः
પંચમી
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ષષ્ઠી
नवस्य
नवयोः
नवानाम्
સપ્તમી
नवे
नवयोः
नवेषु


અન્ય