नर्दित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
नर्दितः
नर्दितौ
नर्दिताः
സംബോധന
नर्दित
नर्दितौ
नर्दिताः
ദ്വിതീയാ
नर्दितम्
नर्दितौ
नर्दितान्
തൃതീയാ
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ചതുർഥീ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
പഞ്ചമീ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ഷഷ്ഠീ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
സപ്തമീ
नर्दिते
नर्दितयोः
नर्दितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
नर्दितः
नर्दितौ
नर्दिताः
സംബോധന
नर्दित
नर्दितौ
नर्दिताः
ദ്വിതീയാ
नर्दितम्
नर्दितौ
नर्दितान्
തൃതീയാ
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ചതുർഥീ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
പഞ്ചമീ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ഷഷ്ഠീ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
സപ്തമീ
नर्दिते
नर्दितयोः
नर्दितेषु


മറ്റുള്ളവ