नर्दित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नर्दितः
नर्दितौ
नर्दिताः
સંબોધન
नर्दित
नर्दितौ
नर्दिताः
દ્વિતીયા
नर्दितम्
नर्दितौ
नर्दितान्
તૃતીયા
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ચતુર્થી
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
પંચમી
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ષષ્ઠી
नर्दितस्य
नर्दितयोः
नर्दितानाम्
સપ્તમી
नर्दिते
नर्दितयोः
नर्दितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नर्दितः
नर्दितौ
नर्दिताः
સંબોધન
नर्दित
नर्दितौ
नर्दिताः
દ્વિતીયા
नर्दितम्
नर्दितौ
नर्दितान्
તૃતીયા
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ચતુર્થી
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
પંચમી
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ષષ્ઠી
नर्दितस्य
नर्दितयोः
नर्दितानाम्
સપ્તમી
नर्दिते
नर्दितयोः
नर्दितेषु


અન્ય