नमस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नमः
नमसी
नमांसि
સંબોધન
नमः
नमसी
नमांसि
દ્વિતીયા
नमः
नमसी
नमांसि
તૃતીયા
नमसा
नमोभ्याम्
नमोभिः
ચતુર્થી
नमसे
नमोभ्याम्
नमोभ्यः
પંચમી
नमसः
नमोभ्याम्
नमोभ्यः
ષષ્ઠી
नमसः
नमसोः
नमसाम्
સપ્તમી
नमसि
नमसोः
नमःसु / नमस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नमः
नमसी
नमांसि
સંબોધન
नमः
नमसी
नमांसि
દ્વિતીયા
नमः
नमसी
नमांसि
તૃતીયા
नमसा
नमोभ्याम्
नमोभिः
ચતુર્થી
नमसे
नमोभ्याम्
नमोभ्यः
પંચમી
नमसः
नमोभ्याम्
नमोभ्यः
ષષ્ઠી
नमसः
नमसोः
नमसाम्
સપ્તમી
नमसि
नमसोः
नमःसु / नमस्सु