नंष्टव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
સંબોધન
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
દ્વિતીયા
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
તૃતીયા
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ચતુર્થી
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
પંચમી
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ષષ્ઠી
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
સપ્તમી
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
સંબોધન
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
દ્વિતીયા
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
તૃતીયા
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ચતુર્થી
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
પંચમી
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ષષ્ઠી
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
સપ્તમી
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


અન્ય