ध्वञ्जितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
സംബോധന
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ദ്വിതീയാ
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
തൃതീയാ
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ചതുർഥീ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
പഞ്ചമീ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ഷഷ്ഠീ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
സപ്തമീ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
സംബോധന
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ദ്വിതീയാ
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
തൃതീയാ
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ചതുർഥീ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
പഞ്ചമീ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ഷഷ്ഠീ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
സപ്തമീ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


മറ്റുള്ളവ