ध्वञ्जितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
સંબોધન
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
દ્વિતીયા
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
તૃતીયા
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ચતુર્થી
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
પંચમી
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ષષ્ઠી
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
સપ્તમી
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
સંબોધન
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
દ્વિતીયા
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
તૃતીયા
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ચતુર્થી
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
પંચમી
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ષષ્ઠી
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
સપ્તમી
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


અન્ય