ध्वञ्जितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
সম্বোধন
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
দ্বিতীয়া
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
তৃতীয়া
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
চতুৰ্থী
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
পঞ্চমী
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ষষ্ঠী
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
সপ্তমী
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
সম্বোধন
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
দ্বিতীয়া
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
তৃতীয়া
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
চতুৰ্থী
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
পঞ্চমী
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ষষ্ঠী
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
সপ্তমী
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


অন্য