ध्रेकणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
સંબોધન
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
દ્વિતીયા
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
તૃતીયા
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
ચતુર્થી
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
પંચમી
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ષષ્ઠી
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
સપ્તમી
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
સંબોધન
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
દ્વિતીયા
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
તૃતીયા
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
ચતુર્થી
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
પંચમી
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ષષ્ઠી
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
સપ્તમી
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु


અન્ય