ध्रुव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्रुवः
ध्रुवौ
ध्रुवाः
સંબોધન
ध्रुव
ध्रुवौ
ध्रुवाः
દ્વિતીયા
ध्रुवम्
ध्रुवौ
ध्रुवान्
તૃતીયા
ध्रुवेण
ध्रुवाभ्याम्
ध्रुवैः
ચતુર્થી
ध्रुवाय
ध्रुवाभ्याम्
ध्रुवेभ्यः
પંચમી
ध्रुवात् / ध्रुवाद्
ध्रुवाभ्याम्
ध्रुवेभ्यः
ષષ્ઠી
ध्रुवस्य
ध्रुवयोः
ध्रुवाणाम्
સપ્તમી
ध्रुवे
ध्रुवयोः
ध्रुवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्रुवः
ध्रुवौ
ध्रुवाः
સંબોધન
ध्रुव
ध्रुवौ
ध्रुवाः
દ્વિતીયા
ध्रुवम्
ध्रुवौ
ध्रुवान्
તૃતીયા
ध्रुवेण
ध्रुवाभ्याम्
ध्रुवैः
ચતુર્થી
ध्रुवाय
ध्रुवाभ्याम्
ध्रुवेभ्यः
પંચમી
ध्रुवात् / ध्रुवाद्
ध्रुवाभ्याम्
ध्रुवेभ्यः
ષષ્ઠી
ध्रुवस्य
ध्रुवयोः
ध्रुवाणाम्
સપ્તમી
ध्रुवे
ध्रुवयोः
ध्रुवेषु


અન્ય