ध्राखक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ध्राखकः
ध्राखकौ
ध्राखकाः
സംബോധന
ध्राखक
ध्राखकौ
ध्राखकाः
ദ്വിതീയാ
ध्राखकम्
ध्राखकौ
ध्राखकान्
തൃതീയാ
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ചതുർഥീ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
പഞ്ചമീ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ഷഷ്ഠീ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
സപ്തമീ
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ध्राखकः
ध्राखकौ
ध्राखकाः
സംബോധന
ध्राखक
ध्राखकौ
ध्राखकाः
ദ്വിതീയാ
ध्राखकम्
ध्राखकौ
ध्राखकान्
തൃതീയാ
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ചതുർഥീ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
പഞ്ചമീ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ഷഷ്ഠീ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
സപ്തമീ
ध्राखके
ध्राखकयोः
ध्राखकेषु


മറ്റുള്ളവ