ध्राखक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्राखकः
ध्राखकौ
ध्राखकाः
સંબોધન
ध्राखक
ध्राखकौ
ध्राखकाः
દ્વિતીયા
ध्राखकम्
ध्राखकौ
ध्राखकान्
તૃતીયા
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ચતુર્થી
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
પંચમી
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ષષ્ઠી
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
સપ્તમી
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्राखकः
ध्राखकौ
ध्राखकाः
સંબોધન
ध्राखक
ध्राखकौ
ध्राखकाः
દ્વિતીયા
ध्राखकम्
ध्राखकौ
ध्राखकान्
તૃતીયા
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ચતુર્થી
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
પંચમી
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ષષ્ઠી
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
સપ્તમી
ध्राखके
ध्राखकयोः
ध्राखकेषु


અન્ય