ध्राखक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ध्राखकः
ध्राखकौ
ध्राखकाः
সম্বোধন
ध्राखक
ध्राखकौ
ध्राखकाः
দ্বিতীয়া
ध्राखकम्
ध्राखकौ
ध्राखकान्
তৃতীয়া
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
চতুৰ্থী
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
পঞ্চমী
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ষষ্ঠী
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
সপ্তমী
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ध्राखकः
ध्राखकौ
ध्राखकाः
সম্বোধন
ध्राखक
ध्राखकौ
ध्राखकाः
দ্বিতীয়া
ध्राखकम्
ध्राखकौ
ध्राखकान्
তৃতীয়া
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
চতুৰ্থী
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
পঞ্চমী
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ষষ্ঠী
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
সপ্তমী
ध्राखके
ध्राखकयोः
ध्राखकेषु


অন্য