ध्रञ्जित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
സംബോധന
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ദ്വിതീയാ
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
തൃതീയാ
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ചതുർഥീ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
പഞ്ചമീ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ഷഷ്ഠീ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
സപ്തമീ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
സംബോധന
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ദ്വിതീയാ
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
തൃതീയാ
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ചതുർഥീ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
പഞ്ചമീ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ഷഷ്ഠീ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
സപ്തമീ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


മറ്റുള്ളവ