ध्रञ्जित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
સંબોધન
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
દ્વિતીયા
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
તૃતીયા
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ચતુર્થી
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
પંચમી
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ષષ્ઠી
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
સપ્તમી
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
સંબોધન
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
દ્વિતીયા
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
તૃતીયા
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ચતુર્થી
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
પંચમી
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ષષ્ઠી
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
સપ્તમી
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


અન્ય