ध्यायन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
സംബോധന
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ദ്വിതീയാ
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
തൃതീയാ
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
ചതുർഥീ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
പഞ്ചമീ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ഷഷ്ഠീ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
സപ്തമീ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
സംബോധന
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ദ്വിതീയാ
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
തൃതീയാ
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
ചതുർഥീ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
പഞ്ചമീ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ഷഷ്ഠീ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
സപ്തമീ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु