ध्यात्री ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ध्यात्री
ध्यात्र्यौ
ध्यात्र्यः
സംബോധന
ध्यात्रि
ध्यात्र्यौ
ध्यात्र्यः
ദ്വിതീയാ
ध्यात्रीम्
ध्यात्र्यौ
ध्यात्रीः
തൃതീയാ
ध्यात्र्या
ध्यात्रीभ्याम्
ध्यात्रीभिः
ചതുർഥീ
ध्यात्र्यै
ध्यात्रीभ्याम्
ध्यात्रीभ्यः
പഞ്ചമീ
ध्यात्र्याः
ध्यात्रीभ्याम्
ध्यात्रीभ्यः
ഷഷ്ഠീ
ध्यात्र्याः
ध्यात्र्योः
ध्यात्रीणाम्
സപ്തമീ
ध्यात्र्याम्
ध्यात्र्योः
ध्यात्रीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ध्यात्री
ध्यात्र्यौ
ध्यात्र्यः
സംബോധന
ध्यात्रि
ध्यात्र्यौ
ध्यात्र्यः
ദ്വിതീയാ
ध्यात्रीम्
ध्यात्र्यौ
ध्यात्रीः
തൃതീയാ
ध्यात्र्या
ध्यात्रीभ्याम्
ध्यात्रीभिः
ചതുർഥീ
ध्यात्र्यै
ध्यात्रीभ्याम्
ध्यात्रीभ्यः
പഞ്ചമീ
ध्यात्र्याः
ध्यात्रीभ्याम्
ध्यात्रीभ्यः
ഷഷ്ഠീ
ध्यात्र्याः
ध्यात्र्योः
ध्यात्रीणाम्
സപ്തമീ
ध्यात्र्याम्
ध्यात्र्योः
ध्यात्रीषु


മറ്റുള്ളവ