ध्मायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ध्मायकः
ध्मायकौ
ध्मायकाः
સંબોધન
ध्मायक
ध्मायकौ
ध्मायकाः
દ્વિતીયા
ध्मायकम्
ध्मायकौ
ध्मायकान्
તૃતીયા
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
ચતુર્થી
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
પંચમી
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ષષ્ઠી
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
સપ્તમી
ध्मायके
ध्मायकयोः
ध्मायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ध्मायकः
ध्मायकौ
ध्मायकाः
સંબોધન
ध्मायक
ध्मायकौ
ध्मायकाः
દ્વિતીયા
ध्मायकम्
ध्मायकौ
ध्मायकान्
તૃતીયા
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
ચતુર્થી
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
પંચમી
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
ષષ્ઠી
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
સપ્તમી
ध्मायके
ध्मायकयोः
ध्मायकेषु


અન્ય