धौरेय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धौरेयः
धौरेयौ
धौरेयाः
સંબોધન
धौरेय
धौरेयौ
धौरेयाः
દ્વિતીયા
धौरेयम्
धौरेयौ
धौरेयान्
તૃતીયા
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ચતુર્થી
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
પંચમી
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ષષ્ઠી
धौरेयस्य
धौरेययोः
धौरेयाणाम्
સપ્તમી
धौरेये
धौरेययोः
धौरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धौरेयः
धौरेयौ
धौरेयाः
સંબોધન
धौरेय
धौरेयौ
धौरेयाः
દ્વિતીયા
धौरेयम्
धौरेयौ
धौरेयान्
તૃતીયા
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
ચતુર્થી
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
પંચમી
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
ષષ્ઠી
धौरेयस्य
धौरेययोः
धौरेयाणाम्
સપ્તમી
धौरेये
धौरेययोः
धौरेयेषु


અન્ય