धेपमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धेपमानः
धेपमानौ
धेपमानाः
സംബോധന
धेपमान
धेपमानौ
धेपमानाः
ദ്വിതീയാ
धेपमानम्
धेपमानौ
धेपमानान्
തൃതീയാ
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ചതുർഥീ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
പഞ്ചമീ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ഷഷ്ഠീ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
സപ്തമീ
धेपमाने
धेपमानयोः
धेपमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धेपमानः
धेपमानौ
धेपमानाः
സംബോധന
धेपमान
धेपमानौ
धेपमानाः
ദ്വിതീയാ
धेपमानम्
धेपमानौ
धेपमानान्
തൃതീയാ
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ചതുർഥീ
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
പഞ്ചമീ
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ഷഷ്ഠീ
धेपमानस्य
धेपमानयोः
धेपमानानाम्
സപ്തമീ
धेपमाने
धेपमानयोः
धेपमानेषु


മറ്റുള്ളവ