धेपमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धेपमानः
धेपमानौ
धेपमानाः
સંબોધન
धेपमान
धेपमानौ
धेपमानाः
દ્વિતીયા
धेपमानम्
धेपमानौ
धेपमानान्
તૃતીયા
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ચતુર્થી
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
પંચમી
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ષષ્ઠી
धेपमानस्य
धेपमानयोः
धेपमानानाम्
સપ્તમી
धेपमाने
धेपमानयोः
धेपमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धेपमानः
धेपमानौ
धेपमानाः
સંબોધન
धेपमान
धेपमानौ
धेपमानाः
દ્વિતીયા
धेपमानम्
धेपमानौ
धेपमानान्
તૃતીયા
धेपमानेन
धेपमानाभ्याम्
धेपमानैः
ચતુર્થી
धेपमानाय
धेपमानाभ्याम्
धेपमानेभ्यः
પંચમી
धेपमानात् / धेपमानाद्
धेपमानाभ्याम्
धेपमानेभ्यः
ષષ્ઠી
धेपमानस्य
धेपमानयोः
धेपमानानाम्
સપ્તમી
धेपमाने
धेपमानयोः
धेपमानेषु


અન્ય