धेनु শব্দ ৰূপ

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
धेनुः
धेनू
धेनवः
সম্বোধন
धेनो
धेनू
धेनवः
দ্বিতীয়া
धेनुम्
धेनू
धेनूः
তৃতীয়া
धेन्वा
धेनुभ्याम्
धेनुभिः
চতুৰ্থী
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
পঞ্চমী
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
ষষ্ঠী
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
সপ্তমী
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
धेनुः
धेनू
धेनवः
সম্বোধন
धेनो
धेनू
धेनवः
দ্বিতীয়া
धेनुम्
धेनू
धेनूः
তৃতীয়া
धेन्वा
धेनुभ्याम्
धेनुभिः
চতুৰ্থী
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
পঞ্চমী
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
ষষ্ঠী
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
সপ্তমী
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु