धूषणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धूषणीयः
धूषणीयौ
धूषणीयाः
സംബോധന
धूषणीय
धूषणीयौ
धूषणीयाः
ദ്വിതീയാ
धूषणीयम्
धूषणीयौ
धूषणीयान्
തൃതീയാ
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ചതുർഥീ
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
പഞ്ചമീ
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ഷഷ്ഠീ
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
സപ്തമീ
धूषणीये
धूषणीययोः
धूषणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धूषणीयः
धूषणीयौ
धूषणीयाः
സംബോധന
धूषणीय
धूषणीयौ
धूषणीयाः
ദ്വിതീയാ
धूषणीयम्
धूषणीयौ
धूषणीयान्
തൃതീയാ
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ചതുർഥീ
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
പഞ്ചമീ
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ഷഷ്ഠീ
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
സപ്തമീ
धूषणीये
धूषणीययोः
धूषणीयेषु


മറ്റുള്ളവ