धूषणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धूषणीयः
धूषणीयौ
धूषणीयाः
સંબોધન
धूषणीय
धूषणीयौ
धूषणीयाः
દ્વિતીયા
धूषणीयम्
धूषणीयौ
धूषणीयान्
તૃતીયા
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ચતુર્થી
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
પંચમી
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ષષ્ઠી
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
સપ્તમી
धूषणीये
धूषणीययोः
धूषणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धूषणीयः
धूषणीयौ
धूषणीयाः
સંબોધન
धूषणीय
धूषणीयौ
धूषणीयाः
દ્વિતીયા
धूषणीयम्
धूषणीयौ
धूषणीयान्
તૃતીયા
धूषणीयेन
धूषणीयाभ्याम्
धूषणीयैः
ચતુર્થી
धूषणीयाय
धूषणीयाभ्याम्
धूषणीयेभ्यः
પંચમી
धूषणीयात् / धूषणीयाद्
धूषणीयाभ्याम्
धूषणीयेभ्यः
ષષ્ઠી
धूषणीयस्य
धूषणीययोः
धूषणीयानाम्
સપ્તમી
धूषणीये
धूषणीययोः
धूषणीयेषु


અન્ય