धूरायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धूरायकः
धूरायकौ
धूरायकाः
സംബോധന
धूरायक
धूरायकौ
धूरायकाः
ദ്വിതീയാ
धूरायकम्
धूरायकौ
धूरायकान्
തൃതീയാ
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ചതുർഥീ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
പഞ്ചമീ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ഷഷ്ഠീ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
സപ്തമീ
धूरायके
धूरायकयोः
धूरायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धूरायकः
धूरायकौ
धूरायकाः
സംബോധന
धूरायक
धूरायकौ
धूरायकाः
ദ്വിതീയാ
धूरायकम्
धूरायकौ
धूरायकान्
തൃതീയാ
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ചതുർഥീ
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
പഞ്ചമീ
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ഷഷ്ഠീ
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
സപ്തമീ
धूरायके
धूरायकयोः
धूरायकेषु


മറ്റുള്ളവ