धूरायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धूरायकः
धूरायकौ
धूरायकाः
સંબોધન
धूरायक
धूरायकौ
धूरायकाः
દ્વિતીયા
धूरायकम्
धूरायकौ
धूरायकान्
તૃતીયા
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ચતુર્થી
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
પંચમી
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ષષ્ઠી
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
સપ્તમી
धूरायके
धूरायकयोः
धूरायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धूरायकः
धूरायकौ
धूरायकाः
સંબોધન
धूरायक
धूरायकौ
धूरायकाः
દ્વિતીયા
धूरायकम्
धूरायकौ
धूरायकान्
તૃતીયા
धूरायकेण
धूरायकाभ्याम्
धूरायकैः
ચતુર્થી
धूरायकाय
धूरायकाभ्याम्
धूरायकेभ्यः
પંચમી
धूरायकात् / धूरायकाद्
धूरायकाभ्याम्
धूरायकेभ्यः
ષષ્ઠી
धूरायकस्य
धूरायकयोः
धूरायकाणाम्
સપ્તમી
धूरायके
धूरायकयोः
धूरायकेषु


અન્ય