धूपक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धूपकः
धूपकौ
धूपकाः
സംബോധന
धूपक
धूपकौ
धूपकाः
ദ്വിതീയാ
धूपकम्
धूपकौ
धूपकान्
തൃതീയാ
धूपकेन
धूपकाभ्याम्
धूपकैः
ചതുർഥീ
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
പഞ്ചമീ
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
ഷഷ്ഠീ
धूपकस्य
धूपकयोः
धूपकानाम्
സപ്തമീ
धूपके
धूपकयोः
धूपकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धूपकः
धूपकौ
धूपकाः
സംബോധന
धूपक
धूपकौ
धूपकाः
ദ്വിതീയാ
धूपकम्
धूपकौ
धूपकान्
തൃതീയാ
धूपकेन
धूपकाभ्याम्
धूपकैः
ചതുർഥീ
धूपकाय
धूपकाभ्याम्
धूपकेभ्यः
പഞ്ചമീ
धूपकात् / धूपकाद्
धूपकाभ्याम्
धूपकेभ्यः
ഷഷ്ഠീ
धूपकस्य
धूपकयोः
धूपकानाम्
സപ്തമീ
धूपके
धूपकयोः
धूपकेषु


മറ്റുള്ളവ