धूनित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धूनितः
धूनितौ
धूनिताः
സംബോധന
धूनित
धूनितौ
धूनिताः
ദ്വിതീയാ
धूनितम्
धूनितौ
धूनितान्
തൃതീയാ
धूनितेन
धूनिताभ्याम्
धूनितैः
ചതുർഥീ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
പഞ്ചമീ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ഷഷ്ഠീ
धूनितस्य
धूनितयोः
धूनितानाम्
സപ്തമീ
धूनिते
धूनितयोः
धूनितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धूनितः
धूनितौ
धूनिताः
സംബോധന
धूनित
धूनितौ
धूनिताः
ദ്വിതീയാ
धूनितम्
धूनितौ
धूनितान्
തൃതീയാ
धूनितेन
धूनिताभ्याम्
धूनितैः
ചതുർഥീ
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
പഞ്ചമീ
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ഷഷ്ഠീ
धूनितस्य
धूनितयोः
धूनितानाम्
സപ്തമീ
धूनिते
धूनितयोः
धूनितेषु


മറ്റുള്ളവ