धूनित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धूनितः
धूनितौ
धूनिताः
સંબોધન
धूनित
धूनितौ
धूनिताः
દ્વિતીયા
धूनितम्
धूनितौ
धूनितान्
તૃતીયા
धूनितेन
धूनिताभ्याम्
धूनितैः
ચતુર્થી
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
પંચમી
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ષષ્ઠી
धूनितस्य
धूनितयोः
धूनितानाम्
સપ્તમી
धूनिते
धूनितयोः
धूनितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धूनितः
धूनितौ
धूनिताः
સંબોધન
धूनित
धूनितौ
धूनिताः
દ્વિતીયા
धूनितम्
धूनितौ
धूनितान्
તૃતીયા
धूनितेन
धूनिताभ्याम्
धूनितैः
ચતુર્થી
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
પંચમી
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
ષષ્ઠી
धूनितस्य
धूनितयोः
धूनितानाम्
સપ્તમી
धूनिते
धूनितयोः
धूनितेषु


અન્ય