धूनक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धूनकः
धूनकौ
धूनकाः
സംബോധന
धूनक
धूनकौ
धूनकाः
ദ്വിതീയാ
धूनकम्
धूनकौ
धूनकान्
തൃതീയാ
धूनकेन
धूनकाभ्याम्
धूनकैः
ചതുർഥീ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
പഞ്ചമീ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ഷഷ്ഠീ
धूनकस्य
धूनकयोः
धूनकानाम्
സപ്തമീ
धूनके
धूनकयोः
धूनकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धूनकः
धूनकौ
धूनकाः
സംബോധന
धूनक
धूनकौ
धूनकाः
ദ്വിതീയാ
धूनकम्
धूनकौ
धूनकान्
തൃതീയാ
धूनकेन
धूनकाभ्याम्
धूनकैः
ചതുർഥീ
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
പഞ്ചമീ
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ഷഷ്ഠീ
धूनकस्य
धूनकयोः
धूनकानाम्
സപ്തമീ
धूनके
धूनकयोः
धूनकेषु


മറ്റുള്ളവ