धूनक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धूनकः
धूनकौ
धूनकाः
સંબોધન
धूनक
धूनकौ
धूनकाः
દ્વિતીયા
धूनकम्
धूनकौ
धूनकान्
તૃતીયા
धूनकेन
धूनकाभ्याम्
धूनकैः
ચતુર્થી
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
પંચમી
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ષષ્ઠી
धूनकस्य
धूनकयोः
धूनकानाम्
સપ્તમી
धूनके
धूनकयोः
धूनकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धूनकः
धूनकौ
धूनकाः
સંબોધન
धूनक
धूनकौ
धूनकाः
દ્વિતીયા
धूनकम्
धूनकौ
धूनकान्
તૃતીયા
धूनकेन
धूनकाभ्याम्
धूनकैः
ચતુર્થી
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
પંચમી
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ષષ્ઠી
धूनकस्य
धूनकयोः
धूनकानाम्
સપ્તમી
धूनके
धूनकयोः
धूनकेषु


અન્ય