धूनक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
धूनकः
धूनकौ
धूनकाः
সম্বোধন
धूनक
धूनकौ
धूनकाः
দ্বিতীয়া
धूनकम्
धूनकौ
धूनकान्
তৃতীয়া
धूनकेन
धूनकाभ्याम्
धूनकैः
চতুৰ্থী
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
পঞ্চমী
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ষষ্ঠী
धूनकस्य
धूनकयोः
धूनकानाम्
সপ্তমী
धूनके
धूनकयोः
धूनकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
धूनकः
धूनकौ
धूनकाः
সম্বোধন
धूनक
धूनकौ
धूनकाः
দ্বিতীয়া
धूनकम्
धूनकौ
धूनकान्
তৃতীয়া
धूनकेन
धूनकाभ्याम्
धूनकैः
চতুৰ্থী
धूनकाय
धूनकाभ्याम्
धूनकेभ्यः
পঞ্চমী
धूनकात् / धूनकाद्
धूनकाभ्याम्
धूनकेभ्यः
ষষ্ঠী
धूनकस्य
धूनकयोः
धूनकानाम्
সপ্তমী
धूनके
धूनकयोः
धूनकेषु


অন্য