धुक्षित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धुक्षितः
धुक्षितौ
धुक्षिताः
સંબોધન
धुक्षित
धुक्षितौ
धुक्षिताः
દ્વિતીયા
धुक्षितम्
धुक्षितौ
धुक्षितान्
તૃતીયા
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
ચતુર્થી
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
પંચમી
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
ષષ્ઠી
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
સપ્તમી
धुक्षिते
धुक्षितयोः
धुक्षितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धुक्षितः
धुक्षितौ
धुक्षिताः
સંબોધન
धुक्षित
धुक्षितौ
धुक्षिताः
દ્વિતીયા
धुक्षितम्
धुक्षितौ
धुक्षितान्
તૃતીયા
धुक्षितेन
धुक्षिताभ्याम्
धुक्षितैः
ચતુર્થી
धुक्षिताय
धुक्षिताभ्याम्
धुक्षितेभ्यः
પંચમી
धुक्षितात् / धुक्षिताद्
धुक्षिताभ्याम्
धुक्षितेभ्यः
ષષ્ઠી
धुक्षितस्य
धुक्षितयोः
धुक्षितानाम्
સપ્તમી
धुक्षिते
धुक्षितयोः
धुक्षितेषु


અન્ય