धीवर ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धीवरः
धीवरौ
धीवराः
സംബോധന
धीवर
धीवरौ
धीवराः
ദ്വിതീയാ
धीवरम्
धीवरौ
धीवरान्
തൃതീയാ
धीवरेण
धीवराभ्याम्
धीवरैः
ചതുർഥീ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
പഞ്ചമീ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ഷഷ്ഠീ
धीवरस्य
धीवरयोः
धीवराणाम्
സപ്തമീ
धीवरे
धीवरयोः
धीवरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धीवरः
धीवरौ
धीवराः
സംബോധന
धीवर
धीवरौ
धीवराः
ദ്വിതീയാ
धीवरम्
धीवरौ
धीवरान्
തൃതീയാ
धीवरेण
धीवराभ्याम्
धीवरैः
ചതുർഥീ
धीवराय
धीवराभ्याम्
धीवरेभ्यः
പഞ്ചമീ
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ഷഷ്ഠീ
धीवरस्य
धीवरयोः
धीवराणाम्
സപ്തമീ
धीवरे
धीवरयोः
धीवरेषु