धीवर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धीवरः
धीवरौ
धीवराः
સંબોધન
धीवर
धीवरौ
धीवराः
દ્વિતીયા
धीवरम्
धीवरौ
धीवरान्
તૃતીયા
धीवरेण
धीवराभ्याम्
धीवरैः
ચતુર્થી
धीवराय
धीवराभ्याम्
धीवरेभ्यः
પંચમી
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ષષ્ઠી
धीवरस्य
धीवरयोः
धीवराणाम्
સપ્તમી
धीवरे
धीवरयोः
धीवरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धीवरः
धीवरौ
धीवराः
સંબોધન
धीवर
धीवरौ
धीवराः
દ્વિતીયા
धीवरम्
धीवरौ
धीवरान्
તૃતીયા
धीवरेण
धीवराभ्याम्
धीवरैः
ચતુર્થી
धीवराय
धीवराभ्याम्
धीवरेभ्यः
પંચમી
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ષષ્ઠી
धीवरस्य
धीवरयोः
धीवराणाम्
સપ્તમી
धीवरे
धीवरयोः
धीवरेषु