धीर्ण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धीर्णः
धीर्णौ
धीर्णाः
സംബോധന
धीर्ण
धीर्णौ
धीर्णाः
ദ്വിതീയാ
धीर्णम्
धीर्णौ
धीर्णान्
തൃതീയാ
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ചതുർഥീ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
പഞ്ചമീ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ഷഷ്ഠീ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
സപ്തമീ
धीर्णे
धीर्णयोः
धीर्णेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धीर्णः
धीर्णौ
धीर्णाः
സംബോധന
धीर्ण
धीर्णौ
धीर्णाः
ദ്വിതീയാ
धीर्णम्
धीर्णौ
धीर्णान्
തൃതീയാ
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ചതുർഥീ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
പഞ്ചമീ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ഷഷ്ഠീ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
സപ്തമീ
धीर्णे
धीर्णयोः
धीर्णेषु


മറ്റുള്ളവ