धीर्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धीर्णः
धीर्णौ
धीर्णाः
સંબોધન
धीर्ण
धीर्णौ
धीर्णाः
દ્વિતીયા
धीर्णम्
धीर्णौ
धीर्णान्
તૃતીયા
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ચતુર્થી
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
પંચમી
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ષષ્ઠી
धीर्णस्य
धीर्णयोः
धीर्णानाम्
સપ્તમી
धीर्णे
धीर्णयोः
धीर्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धीर्णः
धीर्णौ
धीर्णाः
સંબોધન
धीर्ण
धीर्णौ
धीर्णाः
દ્વિતીયા
धीर्णम्
धीर्णौ
धीर्णान्
તૃતીયા
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
ચતુર્થી
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
પંચમી
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ષષ્ઠી
धीर्णस्य
धीर्णयोः
धीर्णानाम्
સપ્તમી
धीर्णे
धीर्णयोः
धीर्णेषु


અન્ય