धीर ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धीरः
धीरौ
धीराः
സംബോധന
धीर
धीरौ
धीराः
ദ്വിതീയാ
धीरम्
धीरौ
धीरान्
തൃതീയാ
धीरेण
धीराभ्याम्
धीरैः
ചതുർഥീ
धीराय
धीराभ्याम्
धीरेभ्यः
പഞ്ചമീ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ഷഷ്ഠീ
धीरस्य
धीरयोः
धीराणाम्
സപ്തമീ
धीरे
धीरयोः
धीरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धीरः
धीरौ
धीराः
സംബോധന
धीर
धीरौ
धीराः
ദ്വിതീയാ
धीरम्
धीरौ
धीरान्
തൃതീയാ
धीरेण
धीराभ्याम्
धीरैः
ചതുർഥീ
धीराय
धीराभ्याम्
धीरेभ्यः
പഞ്ചമീ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ഷഷ്ഠീ
धीरस्य
धीरयोः
धीराणाम्
സപ്തമീ
धीरे
धीरयोः
धीरेषु


മറ്റുള്ളവ