धीर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धीरः
धीरौ
धीराः
સંબોધન
धीर
धीरौ
धीराः
દ્વિતીયા
धीरम्
धीरौ
धीरान्
તૃતીયા
धीरेण
धीराभ्याम्
धीरैः
ચતુર્થી
धीराय
धीराभ्याम्
धीरेभ्यः
પંચમી
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ષષ્ઠી
धीरस्य
धीरयोः
धीराणाम्
સપ્તમી
धीरे
धीरयोः
धीरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धीरः
धीरौ
धीराः
સંબોધન
धीर
धीरौ
धीराः
દ્વિતીયા
धीरम्
धीरौ
धीरान्
તૃતીયા
धीरेण
धीराभ्याम्
धीरैः
ચતુર્થી
धीराय
धीराभ्याम्
धीरेभ्यः
પંચમી
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ષષ્ઠી
धीरस्य
धीरयोः
धीराणाम्
સપ્તમી
धीरे
धीरयोः
धीरेषु


અન્ય