धीमत् શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धीमान्
धीमन्तौ
धीमन्तः
સંબોધન
धीमन्
धीमन्तौ
धीमन्तः
દ્વિતીયા
धीमन्तम्
धीमन्तौ
धीमतः
તૃતીયા
धीमता
धीमद्भ्याम्
धीमद्भिः
ચતુર્થી
धीमते
धीमद्भ्याम्
धीमद्भ्यः
પંચમી
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ષષ્ઠી
धीमतः
धीमतोः
धीमताम्
સપ્તમી
धीमति
धीमतोः
धीमत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धीमान्
धीमन्तौ
धीमन्तः
સંબોધન
धीमन्
धीमन्तौ
धीमन्तः
દ્વિતીયા
धीमन्तम्
धीमन्तौ
धीमतः
તૃતીયા
धीमता
धीमद्भ्याम्
धीमद्भिः
ચતુર્થી
धीमते
धीमद्भ्याम्
धीमद्भ्यः
પંચમી
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ષષ્ઠી
धीमतः
धीमतोः
धीमताम्
સપ્તમી
धीमति
धीमतोः
धीमत्सु


અન્ય