धीमत् ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धीमत् / धीमद्
धीमती
धीमन्ति
സംബോധന
धीमत् / धीमद्
धीमती
धीमन्ति
ദ്വിതീയാ
धीमत् / धीमद्
धीमती
धीमन्ति
തൃതീയാ
धीमता
धीमद्भ्याम्
धीमद्भिः
ചതുർഥീ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
പഞ്ചമീ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ഷഷ്ഠീ
धीमतः
धीमतोः
धीमताम्
സപ്തമീ
धीमति
धीमतोः
धीमत्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धीमत् / धीमद्
धीमती
धीमन्ति
സംബോധന
धीमत् / धीमद्
धीमती
धीमन्ति
ദ്വിതീയാ
धीमत् / धीमद्
धीमती
धीमन्ति
തൃതീയാ
धीमता
धीमद्भ्याम्
धीमद्भिः
ചതുർഥീ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
പഞ്ചമീ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ഷഷ്ഠീ
धीमतः
धीमतोः
धीमताम्
സപ്തമീ
धीमति
धीमतोः
धीमत्सु
മറ്റുള്ളവ