धीमत् শব্দ ৰূপ

(ক্লীৱলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
धीमत् / धीमद्
धीमती
धीमन्ति
সম্বোধন
धीमत् / धीमद्
धीमती
धीमन्ति
দ্বিতীয়া
धीमत् / धीमद्
धीमती
धीमन्ति
তৃতীয়া
धीमता
धीमद्भ्याम्
धीमद्भिः
চতুৰ্থী
धीमते
धीमद्भ्याम्
धीमद्भ्यः
পঞ্চমী
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ষষ্ঠী
धीमतः
धीमतोः
धीमताम्
সপ্তমী
धीमति
धीमतोः
धीमत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
धीमत् / धीमद्
धीमती
धीमन्ति
সম্বোধন
धीमत् / धीमद्
धीमती
धीमन्ति
দ্বিতীয়া
धीमत् / धीमद्
धीमती
धीमन्ति
তৃতীয়া
धीमता
धीमद्भ्याम्
धीमद्भिः
চতুৰ্থী
धीमते
धीमद्भ्याम्
धीमद्भ्यः
পঞ্চমী
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
ষষ্ঠী
धीमतः
धीमतोः
धीमताम्
সপ্তমী
धीमति
धीमतोः
धीमत्सु


অন্য